
संस्कृतभाषा देवनागरी लिप्याँ लिखन्ति । शिवस्य ताण्डवसमये तस्य टक्कायाः शब्दात् आविॆभूताःभवन्ति संस्कृताक्षराणि इति श्रूयन्ते। भारतस्य अतिप्राचीना भाषाः संस्कृतम् भवति ।सा भाषा भारतेे प्रचलितानां सर्वेषां भाषाणां जननी भवति । सा अतीव सरला,मधुरा,रम्या,मनोहरा परिष्कृता च भवन्ति ।सा भाषा […]
संस्कृत भाषा — Sita Ganapathy
Its wonderful to learn a language,which have been using for years,oldest script.This site provides small essays on daily matters for childern who go school.Found helpfull to write small paragraphs.